A 432-18 Sūryasiddhānta
Manuscript culture infobox
Filmed in: A 432/18
Title: Sūryasiddhānta
Dimensions: 24 x 10 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/625
Remarks:
Reel No. A 432/18
Inventory No. 73039
Title Sūryasiddhānta
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.0 cm
Binding Hole
Folios 26
Lines per Folio 9
Foliation figures in the lower left-hand margin under the word śiva of the verso
Place of Deposit NAK
Accession No. 5/625
Manuscript Features
After the colophon is written:
†nigaded† gaṇitasya śuddhiṃ pāṭhaḥ
guṇo guṇe nava9 hṛte pariśeṣaghāte nandā9 hate bhavati yaḥ pariśeṣarāśiḥ …bhājyāṃkaśeṣasamam eti taṃ devaśuddhiḥ 2 (fol. 26v1–3)
Folio 25 was microfilmed in reverse order.
There are tabular illustrations on fols. 3v, 6v and 16r.
There is an impress of the seal of Nepal National Library dated 2013 [VS] on the front cover-leaf.
Excerpts
Beginning
śrīdakṣiṇāmūrttaye namaḥ || ||
acintyāvyaktarūpāya nirguṇāya guṇātmane ||
samastajagadādhāramūrttaye brahmaṇe namaḥ || 1 ||
alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ ||
rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam || 2 ||
vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ ||
ārādhayan vivasvaṃtaṃ tapas tepe sudustaraṃ || 3 ||
toṣitas tapasā tena prītas tasmai varārthine ||
grahāṇāṃ caritaṃ prādāt mayāya savitā svayam || 4 ||
śrīsūrya uvāca
viditas te mayā bhāva tapasā toṣito ⟪smy a⟫[[hya]]ham ||
dadyāṃ kālāśrayaṃ jñānaṃ jyotiṣāṃ caritaṃ mahat || 5 ||
na me tejaḥ sahaḥ kaścid ākhyātuṃ nāst me kṣaṇaḥ ||
madaṃśaḥ puruṣo ʼyaṃ te niḥśeṣaṃ kathayiṣyati || 6 ||
ity uktā<ref>For uktvā.</ref>ṃtardadhe devaḥ samādiśyāṃ śamātmanaḥ ||
sa pumān mayam āhedaṃ praṇataṃ prāṃjalisthitaṃ || 7 || (fol. 1v1–6)
End
etat te sarvam ākhyātaṃ rahasyaṃ paramādbhutam ||
brāhmyam etat paraṃ puṇyaṃ sarvapāpapraṇāśanaṃ || 23 ||
divyacakṣur graharkṣāṇāṃ darśitaṃ jñānam uttamaṃ ||
vijñāyārkādilokeṣu sthānaṃ prāpnoti śāśvataṃ || 24 ||
ity utkā<ref>For uktvā.</ref> mayam āmaṃtrya saṃmyak tenābhipūjitaḥ ||
divyam ācakrame ʼrkāṃśaḥ praviveśa svamaṇḍalaṃ || 25 ||
mayo tha divyaṃ tad jñānaṃ jñātvā sākṣād vivasvataḥ ||
kṛtakṛtyam ivātmānaṃ mene nirdhūtakalmaṣaṃ || 26 ||
jñātvā tam ṛṣayaś cātha sūryāl labdhavaraṃ mayaṃ ||
parivabrūr ūpetyāto jñānaṃ papracchur ādarāt || 27 ||
sa tebhyaḥ pradadau prīto grahāṇāṃ caritaṃ mahat ||
atyadbhutatamaṃ loke rahasyaṃ brahmasaṃmitam || 28 || ❁ || (fol. 26r6–11)
Sub-colophons
iti śrīsūryasiddhāṃte madhyamādhikārā(!) prathamaḥ || 1 || (fol. 4v9–right-hand margin)
iti śrīsūryasiddhāṃte jyotiṣopaniṣadyaṃtrādhyāyas trayodaśaḥ || 13 || (fol. 25r4)
Colophon
iti sūryasiddhānte mānādhyāyaś caturdaśaḥ samāptaś cāyaṃ śubham || 14 || (fol. 26r11–right-hand margin)
Microfilm Details
Reel No. A 432/18
Date of Filming 10-10-1972
Exposures 29
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 17-12-2008
<references/>