A 432-18 Sūryasiddhānta

Manuscript culture infobox

Filmed in: A 432/18
Title: Sūryasiddhānta
Dimensions: 24 x 10 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/625
Remarks:

Reel No. A 432/18

Inventory No. 73039

Title Sūryasiddhānta

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.0 cm

Binding Hole

Folios 26

Lines per Folio 9

Foliation figures in the lower left-hand margin under the word śiva of the verso

Place of Deposit NAK

Accession No. 5/625

Manuscript Features

After the colophon is written:

nigaded† gaṇitasya śuddhiṃ pāṭhaḥ
guṇo guṇe nava9 hṛte pariśeṣaghāte nandā9 hate bhavati yaḥ pariśeṣarāśiḥ …bhājyāṃkaśeṣasamam eti taṃ devaśuddhiḥ 2 (fol. 26v1–3)

Folio 25 was microfilmed in reverse order.
There are tabular illustrations on fols. 3v, 6v and 16r.
There is an impress of the seal of Nepal National Library dated 2013 [VS] on the front cover-leaf.

Excerpts

Beginning

śrīdakṣiṇāmūrttaye namaḥ ||    ||

acintyāvyaktarūpāya nirguṇāya guṇātmane ||
samastajagadādhāramūrttaye brahmaṇe namaḥ || 1 ||

alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ ||
rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam || 2 ||

vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ ||
ārādhayan vivasvaṃtaṃ tapas tepe sudustaraṃ || 3 ||

toṣitas tapasā tena prītas tasmai varārthine ||
grahāṇāṃ caritaṃ prādāt mayāya savitā svayam || 4 ||

śrīsūrya uvāca

viditas te mayā bhāva tapasā toṣito ⟪smy a⟫[[hya]]ham ||
dadyāṃ kālāśrayaṃ jñānaṃ jyotiṣāṃ caritaṃ mahat || 5 ||

na me tejaḥ sahaḥ kaścid ākhyātuṃ nāst me kṣaṇaḥ ||
madaṃśaḥ puruṣo ʼyaṃ te niḥśeṣaṃ kathayiṣyati || 6 ||

ity uktā<ref>For uktvā.</ref>ṃtardadhe devaḥ samādiśyāṃ śamātmanaḥ ||
sa pumān mayam āhedaṃ praṇataṃ prāṃjalisthitaṃ || 7 || (fol. 1v1–6)

End

etat te sarvam ākhyātaṃ rahasyaṃ paramādbhutam ||
brāhmyam etat paraṃ puṇyaṃ sarvapāpapraṇāśanaṃ || 23 ||

divyacakṣur graharkṣāṇāṃ darśitaṃ jñānam uttamaṃ ||
vijñāyārkādilokeṣu sthānaṃ prāpnoti śāśvataṃ || 24 ||

ity utkā<ref>For uktvā.</ref> mayam āmaṃtrya saṃmyak tenābhipūjitaḥ ||
divyam ācakrame ʼrkāṃśaḥ praviveśa svamaṇḍalaṃ || 25 ||

mayo tha divyaṃ tad jñānaṃ jñātvā sākṣād vivasvataḥ ||
kṛtakṛtyam ivātmānaṃ mene nirdhūtakalmaṣaṃ || 26 ||

jñātvā tam ṛṣayaś cātha sūryāl labdhavaraṃ mayaṃ ||
parivabrūr ūpetyāto jñānaṃ papracchur ādarāt || 27 ||

sa tebhyaḥ pradadau prīto grahāṇāṃ caritaṃ mahat ||
atyadbhutatamaṃ loke rahasyaṃ brahmasaṃmitam || 28 || ❁ || (fol. 26r6–11)

Sub-colophons

iti śrīsūryasiddhāṃte madhyamādhikārā(!) prathamaḥ || 1 || (fol. 4v9–right-hand margin)

iti śrīsūryasiddhāṃte jyotiṣopaniṣadyaṃtrādhyāyas trayodaśaḥ || 13 || (fol. 25r4)

Colophon

iti sūryasiddhānte mānādhyāyaś caturdaśaḥ samāptaś cāyaṃ śubham || 14 || (fol. 26r11–right-hand margin)

Microfilm Details

Reel No. A 432/18

Date of Filming 10-10-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 17-12-2008


<references/>